Declension table of ?paripaṇḍimanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripaṇḍimā | paripaṇḍimānau | paripaṇḍimānaḥ |
Vocative | paripaṇḍiman | paripaṇḍimānau | paripaṇḍimānaḥ |
Accusative | paripaṇḍimānam | paripaṇḍimānau | paripaṇḍimnaḥ |
Instrumental | paripaṇḍimnā | paripaṇḍimabhyām | paripaṇḍimabhiḥ |
Dative | paripaṇḍimne | paripaṇḍimabhyām | paripaṇḍimabhyaḥ |
Ablative | paripaṇḍimnaḥ | paripaṇḍimabhyām | paripaṇḍimabhyaḥ |
Genitive | paripaṇḍimnaḥ | paripaṇḍimnoḥ | paripaṇḍimnām |
Locative | paripaṇḍimni paripaṇḍimani | paripaṇḍimnoḥ | paripaṇḍimasu |