Declension table of ?pariniṣṭhānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariniṣṭhānaḥ | pariniṣṭhānau | pariniṣṭhānāḥ |
Vocative | pariniṣṭhāna | pariniṣṭhānau | pariniṣṭhānāḥ |
Accusative | pariniṣṭhānam | pariniṣṭhānau | pariniṣṭhānān |
Instrumental | pariniṣṭhānena | pariniṣṭhānābhyām | pariniṣṭhānaiḥ pariniṣṭhānebhiḥ |
Dative | pariniṣṭhānāya | pariniṣṭhānābhyām | pariniṣṭhānebhyaḥ |
Ablative | pariniṣṭhānāt | pariniṣṭhānābhyām | pariniṣṭhānebhyaḥ |
Genitive | pariniṣṭhānasya | pariniṣṭhānayoḥ | pariniṣṭhānānām |
Locative | pariniṣṭhāne | pariniṣṭhānayoḥ | pariniṣṭhāneṣu |