Declension table of ?pariniṣṭhāna

Deva

MasculineSingularDualPlural
Nominativepariniṣṭhānaḥ pariniṣṭhānau pariniṣṭhānāḥ
Vocativepariniṣṭhāna pariniṣṭhānau pariniṣṭhānāḥ
Accusativepariniṣṭhānam pariniṣṭhānau pariniṣṭhānān
Instrumentalpariniṣṭhānena pariniṣṭhānābhyām pariniṣṭhānaiḥ pariniṣṭhānebhiḥ
Dativepariniṣṭhānāya pariniṣṭhānābhyām pariniṣṭhānebhyaḥ
Ablativepariniṣṭhānāt pariniṣṭhānābhyām pariniṣṭhānebhyaḥ
Genitivepariniṣṭhānasya pariniṣṭhānayoḥ pariniṣṭhānānām
Locativepariniṣṭhāne pariniṣṭhānayoḥ pariniṣṭhāneṣu

Compound pariniṣṭhāna -

Adverb -pariniṣṭhānam -pariniṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria