Declension table of ?parimitābharaṇa

Deva

MasculineSingularDualPlural
Nominativeparimitābharaṇaḥ parimitābharaṇau parimitābharaṇāḥ
Vocativeparimitābharaṇa parimitābharaṇau parimitābharaṇāḥ
Accusativeparimitābharaṇam parimitābharaṇau parimitābharaṇān
Instrumentalparimitābharaṇena parimitābharaṇābhyām parimitābharaṇaiḥ parimitābharaṇebhiḥ
Dativeparimitābharaṇāya parimitābharaṇābhyām parimitābharaṇebhyaḥ
Ablativeparimitābharaṇāt parimitābharaṇābhyām parimitābharaṇebhyaḥ
Genitiveparimitābharaṇasya parimitābharaṇayoḥ parimitābharaṇānām
Locativeparimitābharaṇe parimitābharaṇayoḥ parimitābharaṇeṣu

Compound parimitābharaṇa -

Adverb -parimitābharaṇam -parimitābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria