Declension table of ?parimitābharaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimitābharaṇaḥ | parimitābharaṇau | parimitābharaṇāḥ |
Vocative | parimitābharaṇa | parimitābharaṇau | parimitābharaṇāḥ |
Accusative | parimitābharaṇam | parimitābharaṇau | parimitābharaṇān |
Instrumental | parimitābharaṇena | parimitābharaṇābhyām | parimitābharaṇaiḥ parimitābharaṇebhiḥ |
Dative | parimitābharaṇāya | parimitābharaṇābhyām | parimitābharaṇebhyaḥ |
Ablative | parimitābharaṇāt | parimitābharaṇābhyām | parimitābharaṇebhyaḥ |
Genitive | parimitābharaṇasya | parimitābharaṇayoḥ | parimitābharaṇānām |
Locative | parimitābharaṇe | parimitābharaṇayoḥ | parimitābharaṇeṣu |