Declension table of ?parimaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimaṇḍitaḥ | parimaṇḍitau | parimaṇḍitāḥ |
Vocative | parimaṇḍita | parimaṇḍitau | parimaṇḍitāḥ |
Accusative | parimaṇḍitam | parimaṇḍitau | parimaṇḍitān |
Instrumental | parimaṇḍitena | parimaṇḍitābhyām | parimaṇḍitaiḥ parimaṇḍitebhiḥ |
Dative | parimaṇḍitāya | parimaṇḍitābhyām | parimaṇḍitebhyaḥ |
Ablative | parimaṇḍitāt | parimaṇḍitābhyām | parimaṇḍitebhyaḥ |
Genitive | parimaṇḍitasya | parimaṇḍitayoḥ | parimaṇḍitānām |
Locative | parimaṇḍite | parimaṇḍitayoḥ | parimaṇḍiteṣu |