Declension table of ?parimṛjya

Deva

MasculineSingularDualPlural
Nominativeparimṛjyaḥ parimṛjyau parimṛjyāḥ
Vocativeparimṛjya parimṛjyau parimṛjyāḥ
Accusativeparimṛjyam parimṛjyau parimṛjyān
Instrumentalparimṛjyena parimṛjyābhyām parimṛjyaiḥ parimṛjyebhiḥ
Dativeparimṛjyāya parimṛjyābhyām parimṛjyebhyaḥ
Ablativeparimṛjyāt parimṛjyābhyām parimṛjyebhyaḥ
Genitiveparimṛjyasya parimṛjyayoḥ parimṛjyānām
Locativeparimṛjye parimṛjyayoḥ parimṛjyeṣu

Compound parimṛjya -

Adverb -parimṛjyam -parimṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria