Declension table of ?parimṛjyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimṛjyaḥ | parimṛjyau | parimṛjyāḥ |
Vocative | parimṛjya | parimṛjyau | parimṛjyāḥ |
Accusative | parimṛjyam | parimṛjyau | parimṛjyān |
Instrumental | parimṛjyena | parimṛjyābhyām | parimṛjyaiḥ parimṛjyebhiḥ |
Dative | parimṛjyāya | parimṛjyābhyām | parimṛjyebhyaḥ |
Ablative | parimṛjyāt | parimṛjyābhyām | parimṛjyebhyaḥ |
Genitive | parimṛjyasya | parimṛjyayoḥ | parimṛjyānām |
Locative | parimṛjye | parimṛjyayoḥ | parimṛjyeṣu |