Declension table of ?parimṛjitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimṛjitaḥ | parimṛjitau | parimṛjitāḥ |
Vocative | parimṛjita | parimṛjitau | parimṛjitāḥ |
Accusative | parimṛjitam | parimṛjitau | parimṛjitān |
Instrumental | parimṛjitena | parimṛjitābhyām | parimṛjitaiḥ parimṛjitebhiḥ |
Dative | parimṛjitāya | parimṛjitābhyām | parimṛjitebhyaḥ |
Ablative | parimṛjitāt | parimṛjitābhyām | parimṛjitebhyaḥ |
Genitive | parimṛjitasya | parimṛjitayoḥ | parimṛjitānām |
Locative | parimṛjite | parimṛjitayoḥ | parimṛjiteṣu |