Declension table of ?parimṛjita

Deva

MasculineSingularDualPlural
Nominativeparimṛjitaḥ parimṛjitau parimṛjitāḥ
Vocativeparimṛjita parimṛjitau parimṛjitāḥ
Accusativeparimṛjitam parimṛjitau parimṛjitān
Instrumentalparimṛjitena parimṛjitābhyām parimṛjitaiḥ parimṛjitebhiḥ
Dativeparimṛjitāya parimṛjitābhyām parimṛjitebhyaḥ
Ablativeparimṛjitāt parimṛjitābhyām parimṛjitebhyaḥ
Genitiveparimṛjitasya parimṛjitayoḥ parimṛjitānām
Locativeparimṛjite parimṛjitayoḥ parimṛjiteṣu

Compound parimṛjita -

Adverb -parimṛjitam -parimṛjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria