Declension table of ?parilūna

Deva

MasculineSingularDualPlural
Nominativeparilūnaḥ parilūnau parilūnāḥ
Vocativeparilūna parilūnau parilūnāḥ
Accusativeparilūnam parilūnau parilūnān
Instrumentalparilūnena parilūnābhyām parilūnaiḥ parilūnebhiḥ
Dativeparilūnāya parilūnābhyām parilūnebhyaḥ
Ablativeparilūnāt parilūnābhyām parilūnebhyaḥ
Genitiveparilūnasya parilūnayoḥ parilūnānām
Locativeparilūne parilūnayoḥ parilūneṣu

Compound parilūna -

Adverb -parilūnam -parilūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria