Declension table of parīkṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parīkṣitaḥ | parīkṣitau | parīkṣitāḥ |
Vocative | parīkṣita | parīkṣitau | parīkṣitāḥ |
Accusative | parīkṣitam | parīkṣitau | parīkṣitān |
Instrumental | parīkṣitena | parīkṣitābhyām | parīkṣitaiḥ parīkṣitebhiḥ |
Dative | parīkṣitāya | parīkṣitābhyām | parīkṣitebhyaḥ |
Ablative | parīkṣitāt | parīkṣitābhyām | parīkṣitebhyaḥ |
Genitive | parīkṣitasya | parīkṣitayoḥ | parīkṣitānām |
Locative | parīkṣite | parīkṣitayoḥ | parīkṣiteṣu |