Declension table of ?parihitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parihitaḥ | parihitau | parihitāḥ |
Vocative | parihita | parihitau | parihitāḥ |
Accusative | parihitam | parihitau | parihitān |
Instrumental | parihitena | parihitābhyām | parihitaiḥ parihitebhiḥ |
Dative | parihitāya | parihitābhyām | parihitebhyaḥ |
Ablative | parihitāt | parihitābhyām | parihitebhyaḥ |
Genitive | parihitasya | parihitayoḥ | parihitānām |
Locative | parihite | parihitayoḥ | parihiteṣu |