Declension table of ?paridvīpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paridvīpaḥ | paridvīpau | paridvīpāḥ |
Vocative | paridvīpa | paridvīpau | paridvīpāḥ |
Accusative | paridvīpam | paridvīpau | paridvīpān |
Instrumental | paridvīpena | paridvīpābhyām | paridvīpaiḥ paridvīpebhiḥ |
Dative | paridvīpāya | paridvīpābhyām | paridvīpebhyaḥ |
Ablative | paridvīpāt | paridvīpābhyām | paridvīpebhyaḥ |
Genitive | paridvīpasya | paridvīpayoḥ | paridvīpānām |
Locative | paridvīpe | paridvīpayoḥ | paridvīpeṣu |