Declension table of ?paribhraṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paribhraṣṭaḥ | paribhraṣṭau | paribhraṣṭāḥ |
Vocative | paribhraṣṭa | paribhraṣṭau | paribhraṣṭāḥ |
Accusative | paribhraṣṭam | paribhraṣṭau | paribhraṣṭān |
Instrumental | paribhraṣṭena | paribhraṣṭābhyām | paribhraṣṭaiḥ paribhraṣṭebhiḥ |
Dative | paribhraṣṭāya | paribhraṣṭābhyām | paribhraṣṭebhyaḥ |
Ablative | paribhraṣṭāt | paribhraṣṭābhyām | paribhraṣṭebhyaḥ |
Genitive | paribhraṣṭasya | paribhraṣṭayoḥ | paribhraṣṭānām |
Locative | paribhraṣṭe | paribhraṣṭayoḥ | paribhraṣṭeṣu |