Declension table of ?paribhraṃśa

Deva

MasculineSingularDualPlural
Nominativeparibhraṃśaḥ paribhraṃśau paribhraṃśāḥ
Vocativeparibhraṃśa paribhraṃśau paribhraṃśāḥ
Accusativeparibhraṃśam paribhraṃśau paribhraṃśān
Instrumentalparibhraṃśena paribhraṃśābhyām paribhraṃśaiḥ paribhraṃśebhiḥ
Dativeparibhraṃśāya paribhraṃśābhyām paribhraṃśebhyaḥ
Ablativeparibhraṃśāt paribhraṃśābhyām paribhraṃśebhyaḥ
Genitiveparibhraṃśasya paribhraṃśayoḥ paribhraṃśānām
Locativeparibhraṃśe paribhraṃśayoḥ paribhraṃśeṣu

Compound paribhraṃśa -

Adverb -paribhraṃśam -paribhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria