Declension table of ?paribhoktṛ

Deva

MasculineSingularDualPlural
Nominativeparibhoktā paribhoktārau paribhoktāraḥ
Vocativeparibhoktaḥ paribhoktārau paribhoktāraḥ
Accusativeparibhoktāram paribhoktārau paribhoktṝn
Instrumentalparibhoktrā paribhoktṛbhyām paribhoktṛbhiḥ
Dativeparibhoktre paribhoktṛbhyām paribhoktṛbhyaḥ
Ablativeparibhoktuḥ paribhoktṛbhyām paribhoktṛbhyaḥ
Genitiveparibhoktuḥ paribhoktroḥ paribhoktṝṇām
Locativeparibhoktari paribhoktroḥ paribhoktṛṣu

Compound paribhoktṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria