Declension table of ?paribhakṣita

Deva

MasculineSingularDualPlural
Nominativeparibhakṣitaḥ paribhakṣitau paribhakṣitāḥ
Vocativeparibhakṣita paribhakṣitau paribhakṣitāḥ
Accusativeparibhakṣitam paribhakṣitau paribhakṣitān
Instrumentalparibhakṣitena paribhakṣitābhyām paribhakṣitaiḥ paribhakṣitebhiḥ
Dativeparibhakṣitāya paribhakṣitābhyām paribhakṣitebhyaḥ
Ablativeparibhakṣitāt paribhakṣitābhyām paribhakṣitebhyaḥ
Genitiveparibhakṣitasya paribhakṣitayoḥ paribhakṣitānām
Locativeparibhakṣite paribhakṣitayoḥ paribhakṣiteṣu

Compound paribhakṣita -

Adverb -paribhakṣitam -paribhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria