Declension table of ?paribhakṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paribhakṣitaḥ | paribhakṣitau | paribhakṣitāḥ |
Vocative | paribhakṣita | paribhakṣitau | paribhakṣitāḥ |
Accusative | paribhakṣitam | paribhakṣitau | paribhakṣitān |
Instrumental | paribhakṣitena | paribhakṣitābhyām | paribhakṣitaiḥ paribhakṣitebhiḥ |
Dative | paribhakṣitāya | paribhakṣitābhyām | paribhakṣitebhyaḥ |
Ablative | paribhakṣitāt | paribhakṣitābhyām | paribhakṣitebhyaḥ |
Genitive | paribhakṣitasya | paribhakṣitayoḥ | paribhakṣitānām |
Locative | paribhakṣite | paribhakṣitayoḥ | paribhakṣiteṣu |