Declension table of ?paribhāvuka

Deva

MasculineSingularDualPlural
Nominativeparibhāvukaḥ paribhāvukau paribhāvukāḥ
Vocativeparibhāvuka paribhāvukau paribhāvukāḥ
Accusativeparibhāvukam paribhāvukau paribhāvukān
Instrumentalparibhāvukeṇa paribhāvukābhyām paribhāvukaiḥ paribhāvukebhiḥ
Dativeparibhāvukāya paribhāvukābhyām paribhāvukebhyaḥ
Ablativeparibhāvukāt paribhāvukābhyām paribhāvukebhyaḥ
Genitiveparibhāvukasya paribhāvukayoḥ paribhāvukāṇām
Locativeparibhāvuke paribhāvukayoḥ paribhāvukeṣu

Compound paribhāvuka -

Adverb -paribhāvukam -paribhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria