Declension table of ?parṇamācālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parṇamācālaḥ | parṇamācālau | parṇamācālāḥ |
Vocative | parṇamācāla | parṇamācālau | parṇamācālāḥ |
Accusative | parṇamācālam | parṇamācālau | parṇamācālān |
Instrumental | parṇamācālena | parṇamācālābhyām | parṇamācālaiḥ parṇamācālebhiḥ |
Dative | parṇamācālāya | parṇamācālābhyām | parṇamācālebhyaḥ |
Ablative | parṇamācālāt | parṇamācālābhyām | parṇamācālebhyaḥ |
Genitive | parṇamācālasya | parṇamācālayoḥ | parṇamācālānām |
Locative | parṇamācāle | parṇamācālayoḥ | parṇamācāleṣu |