Declension table of ?parṇakaṣāyaniṣpakvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parṇakaṣāyaniṣpakvaḥ | parṇakaṣāyaniṣpakvau | parṇakaṣāyaniṣpakvāḥ |
Vocative | parṇakaṣāyaniṣpakva | parṇakaṣāyaniṣpakvau | parṇakaṣāyaniṣpakvāḥ |
Accusative | parṇakaṣāyaniṣpakvam | parṇakaṣāyaniṣpakvau | parṇakaṣāyaniṣpakvān |
Instrumental | parṇakaṣāyaniṣpakveṇa | parṇakaṣāyaniṣpakvābhyām | parṇakaṣāyaniṣpakvaiḥ parṇakaṣāyaniṣpakvebhiḥ |
Dative | parṇakaṣāyaniṣpakvāya | parṇakaṣāyaniṣpakvābhyām | parṇakaṣāyaniṣpakvebhyaḥ |
Ablative | parṇakaṣāyaniṣpakvāt | parṇakaṣāyaniṣpakvābhyām | parṇakaṣāyaniṣpakvebhyaḥ |
Genitive | parṇakaṣāyaniṣpakvasya | parṇakaṣāyaniṣpakvayoḥ | parṇakaṣāyaniṣpakvāṇām |
Locative | parṇakaṣāyaniṣpakve | parṇakaṣāyaniṣpakvayoḥ | parṇakaṣāyaniṣpakveṣu |