Declension table of ?pakṣimārgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pakṣimārgaḥ | pakṣimārgau | pakṣimārgāḥ |
Vocative | pakṣimārga | pakṣimārgau | pakṣimārgāḥ |
Accusative | pakṣimārgam | pakṣimārgau | pakṣimārgān |
Instrumental | pakṣimārgeṇa | pakṣimārgābhyām | pakṣimārgaiḥ pakṣimārgebhiḥ |
Dative | pakṣimārgāya | pakṣimārgābhyām | pakṣimārgebhyaḥ |
Ablative | pakṣimārgāt | pakṣimārgābhyām | pakṣimārgebhyaḥ |
Genitive | pakṣimārgasya | pakṣimārgayoḥ | pakṣimārgāṇām |
Locative | pakṣimārge | pakṣimārgayoḥ | pakṣimārgeṣu |