Declension table of ?paiśācikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paiśācikaḥ | paiśācikau | paiśācikāḥ |
Vocative | paiśācika | paiśācikau | paiśācikāḥ |
Accusative | paiśācikam | paiśācikau | paiśācikān |
Instrumental | paiśācikena | paiśācikābhyām | paiśācikaiḥ paiśācikebhiḥ |
Dative | paiśācikāya | paiśācikābhyām | paiśācikebhyaḥ |
Ablative | paiśācikāt | paiśācikābhyām | paiśācikebhyaḥ |
Genitive | paiśācikasya | paiśācikayoḥ | paiśācikānām |
Locative | paiśācike | paiśācikayoḥ | paiśācikeṣu |