Declension table of ?paṅktikaṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṅktikaṭaḥ | paṅktikaṭau | paṅktikaṭāḥ |
Vocative | paṅktikaṭa | paṅktikaṭau | paṅktikaṭāḥ |
Accusative | paṅktikaṭam | paṅktikaṭau | paṅktikaṭān |
Instrumental | paṅktikaṭena | paṅktikaṭābhyām | paṅktikaṭaiḥ paṅktikaṭebhiḥ |
Dative | paṅktikaṭāya | paṅktikaṭābhyām | paṅktikaṭebhyaḥ |
Ablative | paṅktikaṭāt | paṅktikaṭābhyām | paṅktikaṭebhyaḥ |
Genitive | paṅktikaṭasya | paṅktikaṭayoḥ | paṅktikaṭānām |
Locative | paṅktikaṭe | paṅktikaṭayoḥ | paṅktikaṭeṣu |