Declension table of ?paṅktidūṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṅktidūṣaṇaḥ | paṅktidūṣaṇau | paṅktidūṣaṇāḥ |
Vocative | paṅktidūṣaṇa | paṅktidūṣaṇau | paṅktidūṣaṇāḥ |
Accusative | paṅktidūṣaṇam | paṅktidūṣaṇau | paṅktidūṣaṇān |
Instrumental | paṅktidūṣaṇena | paṅktidūṣaṇābhyām | paṅktidūṣaṇaiḥ paṅktidūṣaṇebhiḥ |
Dative | paṅktidūṣaṇāya | paṅktidūṣaṇābhyām | paṅktidūṣaṇebhyaḥ |
Ablative | paṅktidūṣaṇāt | paṅktidūṣaṇābhyām | paṅktidūṣaṇebhyaḥ |
Genitive | paṅktidūṣaṇasya | paṅktidūṣaṇayoḥ | paṅktidūṣaṇānām |
Locative | paṅktidūṣaṇe | paṅktidūṣaṇayoḥ | paṅktidūṣaṇeṣu |