Declension table of ?padmāvatīkalpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | padmāvatīkalpaḥ | padmāvatīkalpau | padmāvatīkalpāḥ |
Vocative | padmāvatīkalpa | padmāvatīkalpau | padmāvatīkalpāḥ |
Accusative | padmāvatīkalpam | padmāvatīkalpau | padmāvatīkalpān |
Instrumental | padmāvatīkalpena | padmāvatīkalpābhyām | padmāvatīkalpaiḥ padmāvatīkalpebhiḥ |
Dative | padmāvatīkalpāya | padmāvatīkalpābhyām | padmāvatīkalpebhyaḥ |
Ablative | padmāvatīkalpāt | padmāvatīkalpābhyām | padmāvatīkalpebhyaḥ |
Genitive | padmāvatīkalpasya | padmāvatīkalpayoḥ | padmāvatīkalpānām |
Locative | padmāvatīkalpe | padmāvatīkalpayoḥ | padmāvatīkalpeṣu |