Declension table of ?padmānandaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | padmānandaḥ | padmānandau | padmānandāḥ |
Vocative | padmānanda | padmānandau | padmānandāḥ |
Accusative | padmānandam | padmānandau | padmānandān |
Instrumental | padmānandena | padmānandābhyām | padmānandaiḥ padmānandebhiḥ |
Dative | padmānandāya | padmānandābhyām | padmānandebhyaḥ |
Ablative | padmānandāt | padmānandābhyām | padmānandebhyaḥ |
Genitive | padmānandasya | padmānandayoḥ | padmānandānām |
Locative | padmānande | padmānandayoḥ | padmānandeṣu |