Declension table of ?padānveṣinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | padānveṣī | padānveṣiṇau | padānveṣiṇaḥ |
Vocative | padānveṣin | padānveṣiṇau | padānveṣiṇaḥ |
Accusative | padānveṣiṇam | padānveṣiṇau | padānveṣiṇaḥ |
Instrumental | padānveṣiṇā | padānveṣibhyām | padānveṣibhiḥ |
Dative | padānveṣiṇe | padānveṣibhyām | padānveṣibhyaḥ |
Ablative | padānveṣiṇaḥ | padānveṣibhyām | padānveṣibhyaḥ |
Genitive | padānveṣiṇaḥ | padānveṣiṇoḥ | padānveṣiṇām |
Locative | padānveṣiṇi | padānveṣiṇoḥ | padānveṣiṣu |