Declension table of ?pāśakapālinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāśakapālī | pāśakapālinau | pāśakapālinaḥ |
Vocative | pāśakapālin | pāśakapālinau | pāśakapālinaḥ |
Accusative | pāśakapālinam | pāśakapālinau | pāśakapālinaḥ |
Instrumental | pāśakapālinā | pāśakapālibhyām | pāśakapālibhiḥ |
Dative | pāśakapāline | pāśakapālibhyām | pāśakapālibhyaḥ |
Ablative | pāśakapālinaḥ | pāśakapālibhyām | pāśakapālibhyaḥ |
Genitive | pāśakapālinaḥ | pāśakapālinoḥ | pāśakapālinām |
Locative | pāśakapālini | pāśakapālinoḥ | pāśakapāliṣu |