Declension table of ?pāyubhedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāyubhedaḥ | pāyubhedau | pāyubhedāḥ |
Vocative | pāyubheda | pāyubhedau | pāyubhedāḥ |
Accusative | pāyubhedam | pāyubhedau | pāyubhedān |
Instrumental | pāyubhedena | pāyubhedābhyām | pāyubhedaiḥ pāyubhedebhiḥ |
Dative | pāyubhedāya | pāyubhedābhyām | pāyubhedebhyaḥ |
Ablative | pāyubhedāt | pāyubhedābhyām | pāyubhedebhyaḥ |
Genitive | pāyubhedasya | pāyubhedayoḥ | pāyubhedānām |
Locative | pāyubhede | pāyubhedayoḥ | pāyubhedeṣu |