Declension table of ?pātrapālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pātrapālaḥ | pātrapālau | pātrapālāḥ |
Vocative | pātrapāla | pātrapālau | pātrapālāḥ |
Accusative | pātrapālam | pātrapālau | pātrapālān |
Instrumental | pātrapālena | pātrapālābhyām | pātrapālaiḥ pātrapālebhiḥ |
Dative | pātrapālāya | pātrapālābhyām | pātrapālebhyaḥ |
Ablative | pātrapālāt | pātrapālābhyām | pātrapālebhyaḥ |
Genitive | pātrapālasya | pātrapālayoḥ | pātrapālānām |
Locative | pātrapāle | pātrapālayoḥ | pātrapāleṣu |