Declension table of ?pātaṅgiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pātaṅgiḥ | pātaṅgī | pātaṅgayaḥ |
Vocative | pātaṅge | pātaṅgī | pātaṅgayaḥ |
Accusative | pātaṅgim | pātaṅgī | pātaṅgīn |
Instrumental | pātaṅginā | pātaṅgibhyām | pātaṅgibhiḥ |
Dative | pātaṅgaye | pātaṅgibhyām | pātaṅgibhyaḥ |
Ablative | pātaṅgeḥ | pātaṅgibhyām | pātaṅgibhyaḥ |
Genitive | pātaṅgeḥ | pātaṅgyoḥ | pātaṅgīnām |
Locative | pātaṅgau | pātaṅgyoḥ | pātaṅgiṣu |