Declension table of ?pārśvaparivartinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārśvaparivartī | pārśvaparivartinau | pārśvaparivartinaḥ |
Vocative | pārśvaparivartin | pārśvaparivartinau | pārśvaparivartinaḥ |
Accusative | pārśvaparivartinam | pārśvaparivartinau | pārśvaparivartinaḥ |
Instrumental | pārśvaparivartinā | pārśvaparivartibhyām | pārśvaparivartibhiḥ |
Dative | pārśvaparivartine | pārśvaparivartibhyām | pārśvaparivartibhyaḥ |
Ablative | pārśvaparivartinaḥ | pārśvaparivartibhyām | pārśvaparivartibhyaḥ |
Genitive | pārśvaparivartinaḥ | pārśvaparivartinoḥ | pārśvaparivartinām |
Locative | pārśvaparivartini | pārśvaparivartinoḥ | pārśvaparivartiṣu |