Declension table of ?pārśvamaṇḍalinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārśvamaṇḍalī | pārśvamaṇḍalinau | pārśvamaṇḍalinaḥ |
Vocative | pārśvamaṇḍalin | pārśvamaṇḍalinau | pārśvamaṇḍalinaḥ |
Accusative | pārśvamaṇḍalinam | pārśvamaṇḍalinau | pārśvamaṇḍalinaḥ |
Instrumental | pārśvamaṇḍalinā | pārśvamaṇḍalibhyām | pārśvamaṇḍalibhiḥ |
Dative | pārśvamaṇḍaline | pārśvamaṇḍalibhyām | pārśvamaṇḍalibhyaḥ |
Ablative | pārśvamaṇḍalinaḥ | pārśvamaṇḍalibhyām | pārśvamaṇḍalibhyaḥ |
Genitive | pārśvamaṇḍalinaḥ | pārśvamaṇḍalinoḥ | pārśvamaṇḍalinām |
Locative | pārśvamaṇḍalini | pārśvamaṇḍalinoḥ | pārśvamaṇḍaliṣu |