Declension table of ?pārīndra

Deva

MasculineSingularDualPlural
Nominativepārīndraḥ pārīndrau pārīndrāḥ
Vocativepārīndra pārīndrau pārīndrāḥ
Accusativepārīndram pārīndrau pārīndrān
Instrumentalpārīndreṇa pārīndrābhyām pārīndraiḥ pārīndrebhiḥ
Dativepārīndrāya pārīndrābhyām pārīndrebhyaḥ
Ablativepārīndrāt pārīndrābhyām pārīndrebhyaḥ
Genitivepārīndrasya pārīndrayoḥ pārīndrāṇām
Locativepārīndre pārīndrayoḥ pārīndreṣu

Compound pārīndra -

Adverb -pārīndram -pārīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria