Declension table of ?pāridheyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāridheyaḥ | pāridheyau | pāridheyāḥ |
Vocative | pāridheya | pāridheyau | pāridheyāḥ |
Accusative | pāridheyam | pāridheyau | pāridheyān |
Instrumental | pāridheyena | pāridheyābhyām | pāridheyaiḥ pāridheyebhiḥ |
Dative | pāridheyāya | pāridheyābhyām | pāridheyebhyaḥ |
Ablative | pāridheyāt | pāridheyābhyām | pāridheyebhyaḥ |
Genitive | pāridheyasya | pāridheyayoḥ | pāridheyānām |
Locative | pāridheye | pāridheyayoḥ | pāridheyeṣu |