Declension table of ?pāramparyāgataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāramparyāgataḥ | pāramparyāgatau | pāramparyāgatāḥ |
Vocative | pāramparyāgata | pāramparyāgatau | pāramparyāgatāḥ |
Accusative | pāramparyāgatam | pāramparyāgatau | pāramparyāgatān |
Instrumental | pāramparyāgatena | pāramparyāgatābhyām | pāramparyāgataiḥ pāramparyāgatebhiḥ |
Dative | pāramparyāgatāya | pāramparyāgatābhyām | pāramparyāgatebhyaḥ |
Ablative | pāramparyāgatāt | pāramparyāgatābhyām | pāramparyāgatebhyaḥ |
Genitive | pāramparyāgatasya | pāramparyāgatayoḥ | pāramparyāgatānām |
Locative | pāramparyāgate | pāramparyāgatayoḥ | pāramparyāgateṣu |