Declension table of ?pāradhenukaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāradhenukaḥ | pāradhenukau | pāradhenukāḥ |
Vocative | pāradhenuka | pāradhenukau | pāradhenukāḥ |
Accusative | pāradhenukam | pāradhenukau | pāradhenukān |
Instrumental | pāradhenukena | pāradhenukābhyām | pāradhenukaiḥ pāradhenukebhiḥ |
Dative | pāradhenukāya | pāradhenukābhyām | pāradhenukebhyaḥ |
Ablative | pāradhenukāt | pāradhenukābhyām | pāradhenukebhyaḥ |
Genitive | pāradhenukasya | pāradhenukayoḥ | pāradhenukānām |
Locative | pāradhenuke | pāradhenukayoḥ | pāradhenukeṣu |