Declension table of ?pārṣṇivāhDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārṣṇivāṭ | pārṣṇivāhau | pārṣṇivāhaḥ |
Vocative | pārṣṇivāṭ | pārṣṇivāhau | pārṣṇivāhaḥ |
Accusative | pārṣṇivāham | pārṣṇivāhau | pārṣṇivāhaḥ |
Instrumental | pārṣṇivāhā | pārṣṇivāḍbhyām | pārṣṇivāḍbhiḥ |
Dative | pārṣṇivāhe | pārṣṇivāḍbhyām | pārṣṇivāḍbhyaḥ |
Ablative | pārṣṇivāhaḥ | pārṣṇivāḍbhyām | pārṣṇivāḍbhyaḥ |
Genitive | pārṣṇivāhaḥ | pārṣṇivāhoḥ | pārṣṇivāhām |
Locative | pārṣṇivāhi | pārṣṇivāhoḥ | pārṣṇivāṭsu |