Declension table of ?pāpaśamanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpaśamanaḥ | pāpaśamanau | pāpaśamanāḥ |
Vocative | pāpaśamana | pāpaśamanau | pāpaśamanāḥ |
Accusative | pāpaśamanam | pāpaśamanau | pāpaśamanān |
Instrumental | pāpaśamanena | pāpaśamanābhyām | pāpaśamanaiḥ pāpaśamanebhiḥ |
Dative | pāpaśamanāya | pāpaśamanābhyām | pāpaśamanebhyaḥ |
Ablative | pāpaśamanāt | pāpaśamanābhyām | pāpaśamanebhyaḥ |
Genitive | pāpaśamanasya | pāpaśamanayoḥ | pāpaśamanānām |
Locative | pāpaśamane | pāpaśamanayoḥ | pāpaśamaneṣu |