Declension table of ?pāpavināśa

Deva

MasculineSingularDualPlural
Nominativepāpavināśaḥ pāpavināśau pāpavināśāḥ
Vocativepāpavināśa pāpavināśau pāpavināśāḥ
Accusativepāpavināśam pāpavināśau pāpavināśān
Instrumentalpāpavināśena pāpavināśābhyām pāpavināśaiḥ pāpavināśebhiḥ
Dativepāpavināśāya pāpavināśābhyām pāpavināśebhyaḥ
Ablativepāpavināśāt pāpavināśābhyām pāpavināśebhyaḥ
Genitivepāpavināśasya pāpavināśayoḥ pāpavināśānām
Locativepāpavināśe pāpavināśayoḥ pāpavināśeṣu

Compound pāpavināśa -

Adverb -pāpavināśam -pāpavināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria