Declension table of ?pāpavādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpavādaḥ | pāpavādau | pāpavādāḥ |
Vocative | pāpavāda | pāpavādau | pāpavādāḥ |
Accusative | pāpavādam | pāpavādau | pāpavādān |
Instrumental | pāpavādena | pāpavādābhyām | pāpavādaiḥ pāpavādebhiḥ |
Dative | pāpavādāya | pāpavādābhyām | pāpavādebhyaḥ |
Ablative | pāpavādāt | pāpavādābhyām | pāpavādebhyaḥ |
Genitive | pāpavādasya | pāpavādayoḥ | pāpavādānām |
Locative | pāpavāde | pāpavādayoḥ | pāpavādeṣu |