Declension table of ?pāpasammitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpasammitaḥ | pāpasammitau | pāpasammitāḥ |
Vocative | pāpasammita | pāpasammitau | pāpasammitāḥ |
Accusative | pāpasammitam | pāpasammitau | pāpasammitān |
Instrumental | pāpasammitena | pāpasammitābhyām | pāpasammitaiḥ pāpasammitebhiḥ |
Dative | pāpasammitāya | pāpasammitābhyām | pāpasammitebhyaḥ |
Ablative | pāpasammitāt | pāpasammitābhyām | pāpasammitebhyaḥ |
Genitive | pāpasammitasya | pāpasammitayoḥ | pāpasammitānām |
Locative | pāpasammite | pāpasammitayoḥ | pāpasammiteṣu |