Declension table of ?pāpahṛdayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpahṛdayaḥ | pāpahṛdayau | pāpahṛdayāḥ |
Vocative | pāpahṛdaya | pāpahṛdayau | pāpahṛdayāḥ |
Accusative | pāpahṛdayam | pāpahṛdayau | pāpahṛdayān |
Instrumental | pāpahṛdayena | pāpahṛdayābhyām | pāpahṛdayaiḥ pāpahṛdayebhiḥ |
Dative | pāpahṛdayāya | pāpahṛdayābhyām | pāpahṛdayebhyaḥ |
Ablative | pāpahṛdayāt | pāpahṛdayābhyām | pāpahṛdayebhyaḥ |
Genitive | pāpahṛdayasya | pāpahṛdayayoḥ | pāpahṛdayānām |
Locative | pāpahṛdaye | pāpahṛdayayoḥ | pāpahṛdayeṣu |