Declension table of ?pāpadarśin

Deva

MasculineSingularDualPlural
Nominativepāpadarśī pāpadarśinau pāpadarśinaḥ
Vocativepāpadarśin pāpadarśinau pāpadarśinaḥ
Accusativepāpadarśinam pāpadarśinau pāpadarśinaḥ
Instrumentalpāpadarśinā pāpadarśibhyām pāpadarśibhiḥ
Dativepāpadarśine pāpadarśibhyām pāpadarśibhyaḥ
Ablativepāpadarśinaḥ pāpadarśibhyām pāpadarśibhyaḥ
Genitivepāpadarśinaḥ pāpadarśinoḥ pāpadarśinām
Locativepāpadarśini pāpadarśinoḥ pāpadarśiṣu

Compound pāpadarśi -

Adverb -pāpadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria