Declension table of ?pāpadṛṣṭiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpadṛṣṭiḥ | pāpadṛṣṭī | pāpadṛṣṭayaḥ |
Vocative | pāpadṛṣṭe | pāpadṛṣṭī | pāpadṛṣṭayaḥ |
Accusative | pāpadṛṣṭim | pāpadṛṣṭī | pāpadṛṣṭīn |
Instrumental | pāpadṛṣṭinā | pāpadṛṣṭibhyām | pāpadṛṣṭibhiḥ |
Dative | pāpadṛṣṭaye | pāpadṛṣṭibhyām | pāpadṛṣṭibhyaḥ |
Ablative | pāpadṛṣṭeḥ | pāpadṛṣṭibhyām | pāpadṛṣṭibhyaḥ |
Genitive | pāpadṛṣṭeḥ | pāpadṛṣṭyoḥ | pāpadṛṣṭīnām |
Locative | pāpadṛṣṭau | pāpadṛṣṭyoḥ | pāpadṛṣṭiṣu |