Declension table of ?pānīyādhyakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pānīyādhyakṣaḥ | pānīyādhyakṣau | pānīyādhyakṣāḥ |
Vocative | pānīyādhyakṣa | pānīyādhyakṣau | pānīyādhyakṣāḥ |
Accusative | pānīyādhyakṣam | pānīyādhyakṣau | pānīyādhyakṣān |
Instrumental | pānīyādhyakṣeṇa | pānīyādhyakṣābhyām | pānīyādhyakṣaiḥ pānīyādhyakṣebhiḥ |
Dative | pānīyādhyakṣāya | pānīyādhyakṣābhyām | pānīyādhyakṣebhyaḥ |
Ablative | pānīyādhyakṣāt | pānīyādhyakṣābhyām | pānīyādhyakṣebhyaḥ |
Genitive | pānīyādhyakṣasya | pānīyādhyakṣayoḥ | pānīyādhyakṣāṇām |
Locative | pānīyādhyakṣe | pānīyādhyakṣayoḥ | pānīyādhyakṣeṣu |