Declension table of ?pālvalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pālvalaḥ | pālvalau | pālvalāḥ |
Vocative | pālvala | pālvalau | pālvalāḥ |
Accusative | pālvalam | pālvalau | pālvalān |
Instrumental | pālvalena | pālvalābhyām | pālvalaiḥ pālvalebhiḥ |
Dative | pālvalāya | pālvalābhyām | pālvalebhyaḥ |
Ablative | pālvalāt | pālvalābhyām | pālvalebhyaḥ |
Genitive | pālvalasya | pālvalayoḥ | pālvalānām |
Locative | pālvale | pālvalayoḥ | pālvaleṣu |