Declension table of ?pākṣapātikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pākṣapātikaḥ | pākṣapātikau | pākṣapātikāḥ |
Vocative | pākṣapātika | pākṣapātikau | pākṣapātikāḥ |
Accusative | pākṣapātikam | pākṣapātikau | pākṣapātikān |
Instrumental | pākṣapātikena | pākṣapātikābhyām | pākṣapātikaiḥ pākṣapātikebhiḥ |
Dative | pākṣapātikāya | pākṣapātikābhyām | pākṣapātikebhyaḥ |
Ablative | pākṣapātikāt | pākṣapātikābhyām | pākṣapātikebhyaḥ |
Genitive | pākṣapātikasya | pākṣapātikayoḥ | pākṣapātikānām |
Locative | pākṣapātike | pākṣapātikayoḥ | pākṣapātikeṣu |