Declension table of ?pādūnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādūnaḥ | pādūnau | pādūnāḥ |
Vocative | pādūna | pādūnau | pādūnāḥ |
Accusative | pādūnam | pādūnau | pādūnān |
Instrumental | pādūnena | pādūnābhyām | pādūnaiḥ pādūnebhiḥ |
Dative | pādūnāya | pādūnābhyām | pādūnebhyaḥ |
Ablative | pādūnāt | pādūnābhyām | pādūnebhyaḥ |
Genitive | pādūnasya | pādūnayoḥ | pādūnānām |
Locative | pādūne | pādūnayoḥ | pādūneṣu |