Declension table of ?pādūkṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādūkṛt | pādūkṛtau | pādūkṛtaḥ |
Vocative | pādūkṛt | pādūkṛtau | pādūkṛtaḥ |
Accusative | pādūkṛtam | pādūkṛtau | pādūkṛtaḥ |
Instrumental | pādūkṛtā | pādūkṛdbhyām | pādūkṛdbhiḥ |
Dative | pādūkṛte | pādūkṛdbhyām | pādūkṛdbhyaḥ |
Ablative | pādūkṛtaḥ | pādūkṛdbhyām | pādūkṛdbhyaḥ |
Genitive | pādūkṛtaḥ | pādūkṛtoḥ | pādūkṛtām |
Locative | pādūkṛti | pādūkṛtoḥ | pādūkṛtsu |