Declension table of ?pādūkṛt

Deva

MasculineSingularDualPlural
Nominativepādūkṛt pādūkṛtau pādūkṛtaḥ
Vocativepādūkṛt pādūkṛtau pādūkṛtaḥ
Accusativepādūkṛtam pādūkṛtau pādūkṛtaḥ
Instrumentalpādūkṛtā pādūkṛdbhyām pādūkṛdbhiḥ
Dativepādūkṛte pādūkṛdbhyām pādūkṛdbhyaḥ
Ablativepādūkṛtaḥ pādūkṛdbhyām pādūkṛdbhyaḥ
Genitivepādūkṛtaḥ pādūkṛtoḥ pādūkṛtām
Locativepādūkṛti pādūkṛtoḥ pādūkṛtsu

Compound pādūkṛt -

Adverb -pādūkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria