Declension table of ?pādukākṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādukākṛt | pādukākṛtau | pādukākṛtaḥ |
Vocative | pādukākṛt | pādukākṛtau | pādukākṛtaḥ |
Accusative | pādukākṛtam | pādukākṛtau | pādukākṛtaḥ |
Instrumental | pādukākṛtā | pādukākṛdbhyām | pādukākṛdbhiḥ |
Dative | pādukākṛte | pādukākṛdbhyām | pādukākṛdbhyaḥ |
Ablative | pādukākṛtaḥ | pādukākṛdbhyām | pādukākṛdbhyaḥ |
Genitive | pādukākṛtaḥ | pādukākṛtoḥ | pādukākṛtām |
Locative | pādukākṛti | pādukākṛtoḥ | pādukākṛtsu |