Declension table of ?pādavigrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādavigrahaḥ | pādavigrahau | pādavigrahāḥ |
Vocative | pādavigraha | pādavigrahau | pādavigrahāḥ |
Accusative | pādavigraham | pādavigrahau | pādavigrahān |
Instrumental | pādavigraheṇa | pādavigrahābhyām | pādavigrahaiḥ pādavigrahebhiḥ |
Dative | pādavigrahāya | pādavigrahābhyām | pādavigrahebhyaḥ |
Ablative | pādavigrahāt | pādavigrahābhyām | pādavigrahebhyaḥ |
Genitive | pādavigrahasya | pādavigrahayoḥ | pādavigrahāṇām |
Locative | pādavigrahe | pādavigrahayoḥ | pādavigraheṣu |