Declension table of ?pādapīṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādapīṭhaḥ | pādapīṭhau | pādapīṭhāḥ |
Vocative | pādapīṭha | pādapīṭhau | pādapīṭhāḥ |
Accusative | pādapīṭham | pādapīṭhau | pādapīṭhān |
Instrumental | pādapīṭhena | pādapīṭhābhyām | pādapīṭhaiḥ pādapīṭhebhiḥ |
Dative | pādapīṭhāya | pādapīṭhābhyām | pādapīṭhebhyaḥ |
Ablative | pādapīṭhāt | pādapīṭhābhyām | pādapīṭhebhyaḥ |
Genitive | pādapīṭhasya | pādapīṭhayoḥ | pādapīṭhānām |
Locative | pādapīṭhe | pādapīṭhayoḥ | pādapīṭheṣu |