Declension table of ?pādapīṭha

Deva

MasculineSingularDualPlural
Nominativepādapīṭhaḥ pādapīṭhau pādapīṭhāḥ
Vocativepādapīṭha pādapīṭhau pādapīṭhāḥ
Accusativepādapīṭham pādapīṭhau pādapīṭhān
Instrumentalpādapīṭhena pādapīṭhābhyām pādapīṭhaiḥ pādapīṭhebhiḥ
Dativepādapīṭhāya pādapīṭhābhyām pādapīṭhebhyaḥ
Ablativepādapīṭhāt pādapīṭhābhyām pādapīṭhebhyaḥ
Genitivepādapīṭhasya pādapīṭhayoḥ pādapīṭhānām
Locativepādapīṭhe pādapīṭhayoḥ pādapīṭheṣu

Compound pādapīṭha -

Adverb -pādapīṭham -pādapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria